Antarāstra
“The mystery of sound is mysticism; the harmony of life is religion. The knowledge of vibrations is metaphysics, the analysis of atoms is science, and their harmonious grouping is art. The rhythm of form is poetry, and the rhythm of sound is music. This shows that music is the art of arts and the science of all sciences; and it contains the fountain of all knowledge within itself.”
— Hazrat Inayat Khan
Welcome to Psyche Bazaar, a kaleidoscopic plunge into an auditory universe where East meets West, tradition merges with tech, and sound becomes a sacred space. This isn’t just an album; it’s an intentional experience — a neo-psychedelic fusion of classic Indian textures with distorted British Shoegaze, blooming with a sense of mysticism and emotional transcendence.
At the heart of this project is an experimental sonic technology: binaural beats tuned to 7.83 Hz — the Earth’s Schumann Resonance. The intention is subtle but powerful: grounding the listener while gently elevating consciousness. These frequencies are folded into every track to enhance meditation, insight, and emotional release.
The first glimpse of this offering is “Lotus in the Rain,” a hypnotic invocation of peace in the middle of chaos. With lyrics rendered in poetic Sanskrit and melodies that swirl between drone, sitar, and Shoegaze guitar vapor, it is a soulful initiation into the album’s ethos.
Meet Antarāstra (Sanskrit: “inner realms”), an avant-garde seven-piece ensemble of boundless Indian musicians, each bringing a story, a voice, and an ancestral sound to the cosmic garden of Psyche Bazaar.
Theme: Inner peace blooming amidst emotional turbulence.
[Intro]
श्वासः शनैः समीरयति, प्रभाते मेघविलीनमिव।
चित्ते गूढे निस्तब्धता, अनन्तस्य प्रतिफलनम्॥
[Verse 1]
दीर्घश्वासाः प्रभातनिभाः, विवर्तन्ते मे मनसि।
क्लेशेभ्यो मम सौख्यमेव, अभ्यन्तरे विजानते॥
घनाः मनसि विलीयन्ते, शनैः प्रकाशं वहन्ति च।
विश्रान्तिर्जायते तत्र, यत्र नादः सुसन्नतः॥
[Chorus]
सर्वं सह्यं समारम्भः, हृदयं तु धैर्यनाभिः।
तप्तमार्गे नर्तयामि, स्वान्ते दीपं धारयन्॥
नष्टे ध्वनौ, उन्नतः स्वरः, मम शान्तिर्जयत्यहो।
स्वस्य गूढे स्तम्भनं, आत्मन्येव विजयते॥
[Verse 2]
संशयस्य सागरवेगः, मम शय्यां कुसुमीकुर्यात्।
शान्त्याः मध्ये प्रवर्धेऽहम्, एकांतमधुना कृते॥
न हि दृश्यं बहिर्मम यत्, सौन्दर्यं केवलं मम।
अन्तःप्रकाशे संलीनं, पुष्पवाटिकया युतम्॥
[Chorus]
सर्वं सह्यं समारम्भः, हृदयं तु धैर्यनाभिः।
तप्तमार्गे नर्तयामि, स्वान्ते दीपं धारयन्॥
नष्टे ध्वनौ, उन्नतः स्वरः, मम शान्तिर्जयत्यहो।
स्वस्य गूढे स्तम्भनं, आत्मन्येव विजयते॥
[Verse 3]
मेघगर्जनं शनैः शमं याति, न तु पलायनं मम।
हृदयस्य लयः सूर्यसमः, नित्यं सम्यग्विकास्यते॥
प्रत्येकं क्लेशं जितं मया, साक्षिणं कृत्वा स्वमात्मानम्।
इदं विश्रान्तिस्थानं सृष्टं, मया मम पथाय च॥
[Chorus]
सर्वं सह्यं समारम्भः, हृदयं तु धैर्यनाभिः।
तप्तमार्गे नर्तयामि, स्वान्ते दीपं धारयन्॥
नष्टे ध्वनौ, उन्नतः स्वरः, मम शान्तिर्जयत्यहो।
स्वस्य गूढे स्तम्भनं, आत्मन्येव विजयते॥
[Bridge]
विपर्ययस्य वाताः यान्तु, नाहं चलामि तेषु च।
अधिष्ठितोऽस्मि भूमौ स्वे, नवजीवनसमन्वितः॥
ममात्मभूमौ सञ्चिन्नम्, मौनबलं हि नूतनम्।
सिद्धिं प्राप्य समीपे मे, पुनर्जन्म स्वसंस्कृतम्॥
[Chorus]
सर्वं सह्यं समारम्भः, हृदयं तु धैर्यनाभिः।
तप्तमार्गे नर्तयामि, स्वान्ते दीपं धारयन्॥
नष्टे ध्वनौ, उन्नतः स्वरः, मम शान्तिर्जयत्यहो।
स्वस्य गूढे स्तम्भनं, आत्मन्येव विजयते॥
[Outro]
यातु वातः परिवर्तते, नाहं कम्पते कदा।
स्वात्मभूमौ प्रतिष्ठितः, आत्मन्येव जातनवः॥
एषा शक्तिः मौननिष्ठा, अन्तःसिद्धिः स्वनिर्मिता।
शान्तिपथं प्रविशतु, यः हृदि स्पन्दते सदा॥
Rain Sound Effect by Eryliaa from Pixabay (Royalty-Free)
Ritmos de su Fuego – Álbum Completo + Pistas Adicionales (1:29:28) https://youtu.be/OBQncN-cGew Download (FREE) MP3…
Penthouse Blue – Full Album (3:07:19) Download (FREE) MP3 (320 kbps) https://youtu.be/r0itCrHZVfk https://youtu.be/r0itCrHZVfk Where Lo-Fi…
Software: ChatGPT, Meta.ai, Riffusion.com, Suno.com, Audacity 3.7.1, Ubuntu 24.10 (Oracular Oriole, Linux) Մանեի Պաշտամունք Full…
Note from Human Editor to those who fear, hate, attack AI Music Generation: I get…
You might be interested in Tatanka Academy, a groundbreaking initiative redefining education by integrating AI…
"Flooded Roots" - Full Album (1:12:10) Download (FREE): FLAC - MP3 (320 kbps) https://youtu.be/hObTu73uGtQ Stream/Purchase…